Declension table of ?śatābdā

Deva

FeminineSingularDualPlural
Nominativeśatābdā śatābde śatābdāḥ
Vocativeśatābde śatābde śatābdāḥ
Accusativeśatābdām śatābde śatābdāḥ
Instrumentalśatābdayā śatābdābhyām śatābdābhiḥ
Dativeśatābdāyai śatābdābhyām śatābdābhyaḥ
Ablativeśatābdāyāḥ śatābdābhyām śatābdābhyaḥ
Genitiveśatābdāyāḥ śatābdayoḥ śatābdānām
Locativeśatābdāyām śatābdayoḥ śatābdāsu

Adverb -śatābdam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria