Declension table of ?śatāṃśaka

Deva

MasculineSingularDualPlural
Nominativeśatāṃśakaḥ śatāṃśakau śatāṃśakāḥ
Vocativeśatāṃśaka śatāṃśakau śatāṃśakāḥ
Accusativeśatāṃśakam śatāṃśakau śatāṃśakān
Instrumentalśatāṃśakena śatāṃśakābhyām śatāṃśakaiḥ śatāṃśakebhiḥ
Dativeśatāṃśakāya śatāṃśakābhyām śatāṃśakebhyaḥ
Ablativeśatāṃśakāt śatāṃśakābhyām śatāṃśakebhyaḥ
Genitiveśatāṃśakasya śatāṃśakayoḥ śatāṃśakānām
Locativeśatāṃśake śatāṃśakayoḥ śatāṃśakeṣu

Compound śatāṃśaka -

Adverb -śatāṃśakam -śatāṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria