Declension table of ?śastrotthāpana

Deva

NeuterSingularDualPlural
Nominativeśastrotthāpanam śastrotthāpane śastrotthāpanāni
Vocativeśastrotthāpana śastrotthāpane śastrotthāpanāni
Accusativeśastrotthāpanam śastrotthāpane śastrotthāpanāni
Instrumentalśastrotthāpanena śastrotthāpanābhyām śastrotthāpanaiḥ
Dativeśastrotthāpanāya śastrotthāpanābhyām śastrotthāpanebhyaḥ
Ablativeśastrotthāpanāt śastrotthāpanābhyām śastrotthāpanebhyaḥ
Genitiveśastrotthāpanasya śastrotthāpanayoḥ śastrotthāpanānām
Locativeśastrotthāpane śastrotthāpanayoḥ śastrotthāpaneṣu

Compound śastrotthāpana -

Adverb -śastrotthāpanam -śastrotthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria