Declension table of ?śastropakaraṇa

Deva

NeuterSingularDualPlural
Nominativeśastropakaraṇam śastropakaraṇe śastropakaraṇāni
Vocativeśastropakaraṇa śastropakaraṇe śastropakaraṇāni
Accusativeśastropakaraṇam śastropakaraṇe śastropakaraṇāni
Instrumentalśastropakaraṇena śastropakaraṇābhyām śastropakaraṇaiḥ
Dativeśastropakaraṇāya śastropakaraṇābhyām śastropakaraṇebhyaḥ
Ablativeśastropakaraṇāt śastropakaraṇābhyām śastropakaraṇebhyaḥ
Genitiveśastropakaraṇasya śastropakaraṇayoḥ śastropakaraṇānām
Locativeśastropakaraṇe śastropakaraṇayoḥ śastropakaraṇeṣu

Compound śastropakaraṇa -

Adverb -śastropakaraṇam -śastropakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria