Declension table of ?śastraśikṣā

Deva

FeminineSingularDualPlural
Nominativeśastraśikṣā śastraśikṣe śastraśikṣāḥ
Vocativeśastraśikṣe śastraśikṣe śastraśikṣāḥ
Accusativeśastraśikṣām śastraśikṣe śastraśikṣāḥ
Instrumentalśastraśikṣayā śastraśikṣābhyām śastraśikṣābhiḥ
Dativeśastraśikṣāyai śastraśikṣābhyām śastraśikṣābhyaḥ
Ablativeśastraśikṣāyāḥ śastraśikṣābhyām śastraśikṣābhyaḥ
Genitiveśastraśikṣāyāḥ śastraśikṣayoḥ śastraśikṣāṇām
Locativeśastraśikṣāyām śastraśikṣayoḥ śastraśikṣāsu

Adverb -śastraśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria