Declension table of ?śastravraṇamaya

Deva

MasculineSingularDualPlural
Nominativeśastravraṇamayaḥ śastravraṇamayau śastravraṇamayāḥ
Vocativeśastravraṇamaya śastravraṇamayau śastravraṇamayāḥ
Accusativeśastravraṇamayam śastravraṇamayau śastravraṇamayān
Instrumentalśastravraṇamayena śastravraṇamayābhyām śastravraṇamayaiḥ śastravraṇamayebhiḥ
Dativeśastravraṇamayāya śastravraṇamayābhyām śastravraṇamayebhyaḥ
Ablativeśastravraṇamayāt śastravraṇamayābhyām śastravraṇamayebhyaḥ
Genitiveśastravraṇamayasya śastravraṇamayayoḥ śastravraṇamayānām
Locativeśastravraṇamaye śastravraṇamayayoḥ śastravraṇamayeṣu

Compound śastravraṇamaya -

Adverb -śastravraṇamayam -śastravraṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria