Declension table of ?śastravidvas

Deva

NeuterSingularDualPlural
Nominativeśastravidvat śastraviduṣī śastravidvāṃsi
Vocativeśastravidvat śastraviduṣī śastravidvāṃsi
Accusativeśastravidvat śastraviduṣī śastravidvāṃsi
Instrumentalśastraviduṣā śastravidvadbhyām śastravidvadbhiḥ
Dativeśastraviduṣe śastravidvadbhyām śastravidvadbhyaḥ
Ablativeśastraviduṣaḥ śastravidvadbhyām śastravidvadbhyaḥ
Genitiveśastraviduṣaḥ śastraviduṣoḥ śastraviduṣām
Locativeśastraviduṣi śastraviduṣoḥ śastravidvatsu

Compound śastravidvat -

Adverb -śastravidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria