Declension table of ?śastravidvas

Deva

MasculineSingularDualPlural
Nominativeśastravidvān śastravidvāṃsau śastravidvāṃsaḥ
Vocativeśastravidvan śastravidvāṃsau śastravidvāṃsaḥ
Accusativeśastravidvāṃsam śastravidvāṃsau śastraviduṣaḥ
Instrumentalśastraviduṣā śastravidvadbhyām śastravidvadbhiḥ
Dativeśastraviduṣe śastravidvadbhyām śastravidvadbhyaḥ
Ablativeśastraviduṣaḥ śastravidvadbhyām śastravidvadbhyaḥ
Genitiveśastraviduṣaḥ śastraviduṣoḥ śastraviduṣām
Locativeśastraviduṣi śastraviduṣoḥ śastravidvatsu

Compound śastravidvat -

Adverb -śastravidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria