Declension table of ?śastravatā

Deva

FeminineSingularDualPlural
Nominativeśastravatā śastravate śastravatāḥ
Vocativeśastravate śastravate śastravatāḥ
Accusativeśastravatām śastravate śastravatāḥ
Instrumentalśastravatayā śastravatābhyām śastravatābhiḥ
Dativeśastravatāyai śastravatābhyām śastravatābhyaḥ
Ablativeśastravatāyāḥ śastravatābhyām śastravatābhyaḥ
Genitiveśastravatāyāḥ śastravatayoḥ śastravatānām
Locativeśastravatāyām śastravatayoḥ śastravatāsu

Adverb -śastravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria