Declension table of ?śastravat

Deva

MasculineSingularDualPlural
Nominativeśastravān śastravantau śastravantaḥ
Vocativeśastravan śastravantau śastravantaḥ
Accusativeśastravantam śastravantau śastravataḥ
Instrumentalśastravatā śastravadbhyām śastravadbhiḥ
Dativeśastravate śastravadbhyām śastravadbhyaḥ
Ablativeśastravataḥ śastravadbhyām śastravadbhyaḥ
Genitiveśastravataḥ śastravatoḥ śastravatām
Locativeśastravati śastravatoḥ śastravatsu

Compound śastravat -

Adverb -śastravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria