Declension table of ?śastravadha

Deva

MasculineSingularDualPlural
Nominativeśastravadhaḥ śastravadhau śastravadhāḥ
Vocativeśastravadha śastravadhau śastravadhāḥ
Accusativeśastravadham śastravadhau śastravadhān
Instrumentalśastravadhena śastravadhābhyām śastravadhaiḥ śastravadhebhiḥ
Dativeśastravadhāya śastravadhābhyām śastravadhebhyaḥ
Ablativeśastravadhāt śastravadhābhyām śastravadhebhyaḥ
Genitiveśastravadhasya śastravadhayoḥ śastravadhānām
Locativeśastravadhe śastravadhayoḥ śastravadheṣu

Compound śastravadha -

Adverb -śastravadham -śastravadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria