Declension table of ?śastratyāga

Deva

MasculineSingularDualPlural
Nominativeśastratyāgaḥ śastratyāgau śastratyāgāḥ
Vocativeśastratyāga śastratyāgau śastratyāgāḥ
Accusativeśastratyāgam śastratyāgau śastratyāgān
Instrumentalśastratyāgena śastratyāgābhyām śastratyāgaiḥ śastratyāgebhiḥ
Dativeśastratyāgāya śastratyāgābhyām śastratyāgebhyaḥ
Ablativeśastratyāgāt śastratyāgābhyām śastratyāgebhyaḥ
Genitiveśastratyāgasya śastratyāgayoḥ śastratyāgānām
Locativeśastratyāge śastratyāgayoḥ śastratyāgeṣu

Compound śastratyāga -

Adverb -śastratyāgam -śastratyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria