Declension table of ?śastrasampāta

Deva

MasculineSingularDualPlural
Nominativeśastrasampātaḥ śastrasampātau śastrasampātāḥ
Vocativeśastrasampāta śastrasampātau śastrasampātāḥ
Accusativeśastrasampātam śastrasampātau śastrasampātān
Instrumentalśastrasampātena śastrasampātābhyām śastrasampātaiḥ śastrasampātebhiḥ
Dativeśastrasampātāya śastrasampātābhyām śastrasampātebhyaḥ
Ablativeśastrasampātāt śastrasampātābhyām śastrasampātebhyaḥ
Genitiveśastrasampātasya śastrasampātayoḥ śastrasampātānām
Locativeśastrasampāte śastrasampātayoḥ śastrasampāteṣu

Compound śastrasampāta -

Adverb -śastrasampātam -śastrasampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria