Declension table of ?śastrasaṃhati

Deva

FeminineSingularDualPlural
Nominativeśastrasaṃhatiḥ śastrasaṃhatī śastrasaṃhatayaḥ
Vocativeśastrasaṃhate śastrasaṃhatī śastrasaṃhatayaḥ
Accusativeśastrasaṃhatim śastrasaṃhatī śastrasaṃhatīḥ
Instrumentalśastrasaṃhatyā śastrasaṃhatibhyām śastrasaṃhatibhiḥ
Dativeśastrasaṃhatyai śastrasaṃhataye śastrasaṃhatibhyām śastrasaṃhatibhyaḥ
Ablativeśastrasaṃhatyāḥ śastrasaṃhateḥ śastrasaṃhatibhyām śastrasaṃhatibhyaḥ
Genitiveśastrasaṃhatyāḥ śastrasaṃhateḥ śastrasaṃhatyoḥ śastrasaṃhatīnām
Locativeśastrasaṃhatyām śastrasaṃhatau śastrasaṃhatyoḥ śastrasaṃhatiṣu

Compound śastrasaṃhati -

Adverb -śastrasaṃhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria