Declension table of ?śastrapūta

Deva

NeuterSingularDualPlural
Nominativeśastrapūtam śastrapūte śastrapūtāni
Vocativeśastrapūta śastrapūte śastrapūtāni
Accusativeśastrapūtam śastrapūte śastrapūtāni
Instrumentalśastrapūtena śastrapūtābhyām śastrapūtaiḥ
Dativeśastrapūtāya śastrapūtābhyām śastrapūtebhyaḥ
Ablativeśastrapūtāt śastrapūtābhyām śastrapūtebhyaḥ
Genitiveśastrapūtasya śastrapūtayoḥ śastrapūtānām
Locativeśastrapūte śastrapūtayoḥ śastrapūteṣu

Compound śastrapūta -

Adverb -śastrapūtam -śastrapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria