Declension table of ?śastrapūta

Deva

MasculineSingularDualPlural
Nominativeśastrapūtaḥ śastrapūtau śastrapūtāḥ
Vocativeśastrapūta śastrapūtau śastrapūtāḥ
Accusativeśastrapūtam śastrapūtau śastrapūtān
Instrumentalśastrapūtena śastrapūtābhyām śastrapūtaiḥ śastrapūtebhiḥ
Dativeśastrapūtāya śastrapūtābhyām śastrapūtebhyaḥ
Ablativeśastrapūtāt śastrapūtābhyām śastrapūtebhyaḥ
Genitiveśastrapūtasya śastrapūtayoḥ śastrapūtānām
Locativeśastrapūte śastrapūtayoḥ śastrapūteṣu

Compound śastrapūta -

Adverb -śastrapūtam -śastrapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria