Declension table of ?śastrapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativeśastrapūjāvidhiḥ śastrapūjāvidhī śastrapūjāvidhayaḥ
Vocativeśastrapūjāvidhe śastrapūjāvidhī śastrapūjāvidhayaḥ
Accusativeśastrapūjāvidhim śastrapūjāvidhī śastrapūjāvidhīn
Instrumentalśastrapūjāvidhinā śastrapūjāvidhibhyām śastrapūjāvidhibhiḥ
Dativeśastrapūjāvidhaye śastrapūjāvidhibhyām śastrapūjāvidhibhyaḥ
Ablativeśastrapūjāvidheḥ śastrapūjāvidhibhyām śastrapūjāvidhibhyaḥ
Genitiveśastrapūjāvidheḥ śastrapūjāvidhyoḥ śastrapūjāvidhīnām
Locativeśastrapūjāvidhau śastrapūjāvidhyoḥ śastrapūjāvidhiṣu

Compound śastrapūjāvidhi -

Adverb -śastrapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria