Declension table of ?śastrapāta

Deva

MasculineSingularDualPlural
Nominativeśastrapātaḥ śastrapātau śastrapātāḥ
Vocativeśastrapāta śastrapātau śastrapātāḥ
Accusativeśastrapātam śastrapātau śastrapātān
Instrumentalśastrapātena śastrapātābhyām śastrapātaiḥ śastrapātebhiḥ
Dativeśastrapātāya śastrapātābhyām śastrapātebhyaḥ
Ablativeśastrapātāt śastrapātābhyām śastrapātebhyaḥ
Genitiveśastrapātasya śastrapātayoḥ śastrapātānām
Locativeśastrapāte śastrapātayoḥ śastrapāteṣu

Compound śastrapāta -

Adverb -śastrapātam -śastrapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria