Declension table of ?śastrapāṇi

Deva

NeuterSingularDualPlural
Nominativeśastrapāṇi śastrapāṇinī śastrapāṇīni
Vocativeśastrapāṇi śastrapāṇinī śastrapāṇīni
Accusativeśastrapāṇi śastrapāṇinī śastrapāṇīni
Instrumentalśastrapāṇinā śastrapāṇibhyām śastrapāṇibhiḥ
Dativeśastrapāṇine śastrapāṇibhyām śastrapāṇibhyaḥ
Ablativeśastrapāṇinaḥ śastrapāṇibhyām śastrapāṇibhyaḥ
Genitiveśastrapāṇinaḥ śastrapāṇinoḥ śastrapāṇīnām
Locativeśastrapāṇini śastrapāṇinoḥ śastrapāṇiṣu

Compound śastrapāṇi -

Adverb -śastrapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria