Declension table of ?śastranyāsa

Deva

MasculineSingularDualPlural
Nominativeśastranyāsaḥ śastranyāsau śastranyāsāḥ
Vocativeśastranyāsa śastranyāsau śastranyāsāḥ
Accusativeśastranyāsam śastranyāsau śastranyāsān
Instrumentalśastranyāsena śastranyāsābhyām śastranyāsaiḥ śastranyāsebhiḥ
Dativeśastranyāsāya śastranyāsābhyām śastranyāsebhyaḥ
Ablativeśastranyāsāt śastranyāsābhyām śastranyāsebhyaḥ
Genitiveśastranyāsasya śastranyāsayoḥ śastranyāsānām
Locativeśastranyāse śastranyāsayoḥ śastranyāseṣu

Compound śastranyāsa -

Adverb -śastranyāsam -śastranyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria