Declension table of ?śastranipātana

Deva

NeuterSingularDualPlural
Nominativeśastranipātanam śastranipātane śastranipātanāni
Vocativeśastranipātana śastranipātane śastranipātanāni
Accusativeśastranipātanam śastranipātane śastranipātanāni
Instrumentalśastranipātanena śastranipātanābhyām śastranipātanaiḥ
Dativeśastranipātanāya śastranipātanābhyām śastranipātanebhyaḥ
Ablativeśastranipātanāt śastranipātanābhyām śastranipātanebhyaḥ
Genitiveśastranipātanasya śastranipātanayoḥ śastranipātanānām
Locativeśastranipātane śastranipātanayoḥ śastranipātaneṣu

Compound śastranipātana -

Adverb -śastranipātanam -śastranipātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria