Declension table of ?śastranidhanā

Deva

FeminineSingularDualPlural
Nominativeśastranidhanā śastranidhane śastranidhanāḥ
Vocativeśastranidhane śastranidhane śastranidhanāḥ
Accusativeśastranidhanām śastranidhane śastranidhanāḥ
Instrumentalśastranidhanayā śastranidhanābhyām śastranidhanābhiḥ
Dativeśastranidhanāyai śastranidhanābhyām śastranidhanābhyaḥ
Ablativeśastranidhanāyāḥ śastranidhanābhyām śastranidhanābhyaḥ
Genitiveśastranidhanāyāḥ śastranidhanayoḥ śastranidhanānām
Locativeśastranidhanāyām śastranidhanayoḥ śastranidhanāsu

Adverb -śastranidhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria