Declension table of ?śastranidhana

Deva

NeuterSingularDualPlural
Nominativeśastranidhanam śastranidhane śastranidhanāni
Vocativeśastranidhana śastranidhane śastranidhanāni
Accusativeśastranidhanam śastranidhane śastranidhanāni
Instrumentalśastranidhanena śastranidhanābhyām śastranidhanaiḥ
Dativeśastranidhanāya śastranidhanābhyām śastranidhanebhyaḥ
Ablativeśastranidhanāt śastranidhanābhyām śastranidhanebhyaḥ
Genitiveśastranidhanasya śastranidhanayoḥ śastranidhanānām
Locativeśastranidhane śastranidhanayoḥ śastranidhaneṣu

Compound śastranidhana -

Adverb -śastranidhanam -śastranidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria