Declension table of ?śastralakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśastralakṣaṇam śastralakṣaṇe śastralakṣaṇāni
Vocativeśastralakṣaṇa śastralakṣaṇe śastralakṣaṇāni
Accusativeśastralakṣaṇam śastralakṣaṇe śastralakṣaṇāni
Instrumentalśastralakṣaṇena śastralakṣaṇābhyām śastralakṣaṇaiḥ
Dativeśastralakṣaṇāya śastralakṣaṇābhyām śastralakṣaṇebhyaḥ
Ablativeśastralakṣaṇāt śastralakṣaṇābhyām śastralakṣaṇebhyaḥ
Genitiveśastralakṣaṇasya śastralakṣaṇayoḥ śastralakṣaṇānām
Locativeśastralakṣaṇe śastralakṣaṇayoḥ śastralakṣaṇeṣu

Compound śastralakṣaṇa -

Adverb -śastralakṣaṇam -śastralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria