Declension table of ?śastrakuśalā

Deva

FeminineSingularDualPlural
Nominativeśastrakuśalā śastrakuśale śastrakuśalāḥ
Vocativeśastrakuśale śastrakuśale śastrakuśalāḥ
Accusativeśastrakuśalām śastrakuśale śastrakuśalāḥ
Instrumentalśastrakuśalayā śastrakuśalābhyām śastrakuśalābhiḥ
Dativeśastrakuśalāyai śastrakuśalābhyām śastrakuśalābhyaḥ
Ablativeśastrakuśalāyāḥ śastrakuśalābhyām śastrakuśalābhyaḥ
Genitiveśastrakuśalāyāḥ śastrakuśalayoḥ śastrakuśalānām
Locativeśastrakuśalāyām śastrakuśalayoḥ śastrakuśalāsu

Adverb -śastrakuśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria