Declension table of ?śastrakośataru

Deva

MasculineSingularDualPlural
Nominativeśastrakośataruḥ śastrakośatarū śastrakośataravaḥ
Vocativeśastrakośataro śastrakośatarū śastrakośataravaḥ
Accusativeśastrakośatarum śastrakośatarū śastrakośatarūn
Instrumentalśastrakośataruṇā śastrakośatarubhyām śastrakośatarubhiḥ
Dativeśastrakośatarave śastrakośatarubhyām śastrakośatarubhyaḥ
Ablativeśastrakośataroḥ śastrakośatarubhyām śastrakośatarubhyaḥ
Genitiveśastrakośataroḥ śastrakośatarvoḥ śastrakośatarūṇām
Locativeśastrakośatarau śastrakośatarvoḥ śastrakośataruṣu

Compound śastrakośataru -

Adverb -śastrakośataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria