Declension table of ?śastrakośa

Deva

MasculineSingularDualPlural
Nominativeśastrakośaḥ śastrakośau śastrakośāḥ
Vocativeśastrakośa śastrakośau śastrakośāḥ
Accusativeśastrakośam śastrakośau śastrakośān
Instrumentalśastrakośena śastrakośābhyām śastrakośaiḥ śastrakośebhiḥ
Dativeśastrakośāya śastrakośābhyām śastrakośebhyaḥ
Ablativeśastrakośāt śastrakośābhyām śastrakośebhyaḥ
Genitiveśastrakośasya śastrakośayoḥ śastrakośānām
Locativeśastrakośe śastrakośayoḥ śastrakośeṣu

Compound śastrakośa -

Adverb -śastrakośam -śastrakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria