Declension table of ?śastrakopa

Deva

MasculineSingularDualPlural
Nominativeśastrakopaḥ śastrakopau śastrakopāḥ
Vocativeśastrakopa śastrakopau śastrakopāḥ
Accusativeśastrakopam śastrakopau śastrakopān
Instrumentalśastrakopeṇa śastrakopābhyām śastrakopaiḥ śastrakopebhiḥ
Dativeśastrakopāya śastrakopābhyām śastrakopebhyaḥ
Ablativeśastrakopāt śastrakopābhyām śastrakopebhyaḥ
Genitiveśastrakopasya śastrakopayoḥ śastrakopāṇām
Locativeśastrakope śastrakopayoḥ śastrakopeṣu

Compound śastrakopa -

Adverb -śastrakopam -śastrakopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria