Declension table of ?śastrakarman

Deva

NeuterSingularDualPlural
Nominativeśastrakarma śastrakarmaṇī śastrakarmāṇi
Vocativeśastrakarman śastrakarma śastrakarmaṇī śastrakarmāṇi
Accusativeśastrakarma śastrakarmaṇī śastrakarmāṇi
Instrumentalśastrakarmaṇā śastrakarmabhyām śastrakarmabhiḥ
Dativeśastrakarmaṇe śastrakarmabhyām śastrakarmabhyaḥ
Ablativeśastrakarmaṇaḥ śastrakarmabhyām śastrakarmabhyaḥ
Genitiveśastrakarmaṇaḥ śastrakarmaṇoḥ śastrakarmaṇām
Locativeśastrakarmaṇi śastrakarmaṇoḥ śastrakarmasu

Compound śastrakarma -

Adverb -śastrakarma -śastrakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria