Declension table of ?śastrakarmakṛt

Deva

MasculineSingularDualPlural
Nominativeśastrakarmakṛt śastrakarmakṛtau śastrakarmakṛtaḥ
Vocativeśastrakarmakṛt śastrakarmakṛtau śastrakarmakṛtaḥ
Accusativeśastrakarmakṛtam śastrakarmakṛtau śastrakarmakṛtaḥ
Instrumentalśastrakarmakṛtā śastrakarmakṛdbhyām śastrakarmakṛdbhiḥ
Dativeśastrakarmakṛte śastrakarmakṛdbhyām śastrakarmakṛdbhyaḥ
Ablativeśastrakarmakṛtaḥ śastrakarmakṛdbhyām śastrakarmakṛdbhyaḥ
Genitiveśastrakarmakṛtaḥ śastrakarmakṛtoḥ śastrakarmakṛtām
Locativeśastrakarmakṛti śastrakarmakṛtoḥ śastrakarmakṛtsu

Compound śastrakarmakṛt -

Adverb -śastrakarmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria