Declension table of ?śastraka

Deva

NeuterSingularDualPlural
Nominativeśastrakam śastrake śastrakāṇi
Vocativeśastraka śastrake śastrakāṇi
Accusativeśastrakam śastrake śastrakāṇi
Instrumentalśastrakeṇa śastrakābhyām śastrakaiḥ
Dativeśastrakāya śastrakābhyām śastrakebhyaḥ
Ablativeśastrakāt śastrakābhyām śastrakebhyaḥ
Genitiveśastrakasya śastrakayoḥ śastrakāṇām
Locativeśastrake śastrakayoḥ śastrakeṣu

Compound śastraka -

Adverb -śastrakam -śastrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria