Declension table of ?śastrakṣata

Deva

NeuterSingularDualPlural
Nominativeśastrakṣatam śastrakṣate śastrakṣatāni
Vocativeśastrakṣata śastrakṣate śastrakṣatāni
Accusativeśastrakṣatam śastrakṣate śastrakṣatāni
Instrumentalśastrakṣatena śastrakṣatābhyām śastrakṣataiḥ
Dativeśastrakṣatāya śastrakṣatābhyām śastrakṣatebhyaḥ
Ablativeśastrakṣatāt śastrakṣatābhyām śastrakṣatebhyaḥ
Genitiveśastrakṣatasya śastrakṣatayoḥ śastrakṣatānām
Locativeśastrakṣate śastrakṣatayoḥ śastrakṣateṣu

Compound śastrakṣata -

Adverb -śastrakṣatam -śastrakṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria