Declension table of ?śastrakṣata

Deva

MasculineSingularDualPlural
Nominativeśastrakṣataḥ śastrakṣatau śastrakṣatāḥ
Vocativeśastrakṣata śastrakṣatau śastrakṣatāḥ
Accusativeśastrakṣatam śastrakṣatau śastrakṣatān
Instrumentalśastrakṣatena śastrakṣatābhyām śastrakṣataiḥ śastrakṣatebhiḥ
Dativeśastrakṣatāya śastrakṣatābhyām śastrakṣatebhyaḥ
Ablativeśastrakṣatāt śastrakṣatābhyām śastrakṣatebhyaḥ
Genitiveśastrakṣatasya śastrakṣatayoḥ śastrakṣatānām
Locativeśastrakṣate śastrakṣatayoḥ śastrakṣateṣu

Compound śastrakṣata -

Adverb -śastrakṣatam -śastrakṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria