Declension table of ?śastrakṣāra

Deva

MasculineSingularDualPlural
Nominativeśastrakṣāraḥ śastrakṣārau śastrakṣārāḥ
Vocativeśastrakṣāra śastrakṣārau śastrakṣārāḥ
Accusativeśastrakṣāram śastrakṣārau śastrakṣārān
Instrumentalśastrakṣāreṇa śastrakṣārābhyām śastrakṣāraiḥ śastrakṣārebhiḥ
Dativeśastrakṣārāya śastrakṣārābhyām śastrakṣārebhyaḥ
Ablativeśastrakṣārāt śastrakṣārābhyām śastrakṣārebhyaḥ
Genitiveśastrakṣārasya śastrakṣārayoḥ śastrakṣārāṇām
Locativeśastrakṣāre śastrakṣārayoḥ śastrakṣāreṣu

Compound śastrakṣāra -

Adverb -śastrakṣāram -śastrakṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria