Declension table of ?śastrajīvinī

Deva

FeminineSingularDualPlural
Nominativeśastrajīvinī śastrajīvinyau śastrajīvinyaḥ
Vocativeśastrajīvini śastrajīvinyau śastrajīvinyaḥ
Accusativeśastrajīvinīm śastrajīvinyau śastrajīvinīḥ
Instrumentalśastrajīvinyā śastrajīvinībhyām śastrajīvinībhiḥ
Dativeśastrajīvinyai śastrajīvinībhyām śastrajīvinībhyaḥ
Ablativeśastrajīvinyāḥ śastrajīvinībhyām śastrajīvinībhyaḥ
Genitiveśastrajīvinyāḥ śastrajīvinyoḥ śastrajīvinīnām
Locativeśastrajīvinyām śastrajīvinyoḥ śastrajīvinīṣu

Compound śastrajīvini - śastrajīvinī -

Adverb -śastrajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria