Declension table of ?śastrahata

Deva

NeuterSingularDualPlural
Nominativeśastrahatam śastrahate śastrahatāni
Vocativeśastrahata śastrahate śastrahatāni
Accusativeśastrahatam śastrahate śastrahatāni
Instrumentalśastrahatena śastrahatābhyām śastrahataiḥ
Dativeśastrahatāya śastrahatābhyām śastrahatebhyaḥ
Ablativeśastrahatāt śastrahatābhyām śastrahatebhyaḥ
Genitiveśastrahatasya śastrahatayoḥ śastrahatānām
Locativeśastrahate śastrahatayoḥ śastrahateṣu

Compound śastrahata -

Adverb -śastrahatam -śastrahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria