Declension table of ?śastragrāhinī

Deva

FeminineSingularDualPlural
Nominativeśastragrāhinī śastragrāhinyau śastragrāhinyaḥ
Vocativeśastragrāhini śastragrāhinyau śastragrāhinyaḥ
Accusativeśastragrāhinīm śastragrāhinyau śastragrāhinīḥ
Instrumentalśastragrāhinyā śastragrāhinībhyām śastragrāhinībhiḥ
Dativeśastragrāhinyai śastragrāhinībhyām śastragrāhinībhyaḥ
Ablativeśastragrāhinyāḥ śastragrāhinībhyām śastragrāhinībhyaḥ
Genitiveśastragrāhinyāḥ śastragrāhinyoḥ śastragrāhinīnām
Locativeśastragrāhinyām śastragrāhinyoḥ śastragrāhinīṣu

Compound śastragrāhini - śastragrāhinī -

Adverb -śastragrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria