Declension table of ?śastragrāhavat

Deva

MasculineSingularDualPlural
Nominativeśastragrāhavān śastragrāhavantau śastragrāhavantaḥ
Vocativeśastragrāhavan śastragrāhavantau śastragrāhavantaḥ
Accusativeśastragrāhavantam śastragrāhavantau śastragrāhavataḥ
Instrumentalśastragrāhavatā śastragrāhavadbhyām śastragrāhavadbhiḥ
Dativeśastragrāhavate śastragrāhavadbhyām śastragrāhavadbhyaḥ
Ablativeśastragrāhavataḥ śastragrāhavadbhyām śastragrāhavadbhyaḥ
Genitiveśastragrāhavataḥ śastragrāhavatoḥ śastragrāhavatām
Locativeśastragrāhavati śastragrāhavatoḥ śastragrāhavatsu

Compound śastragrāhavat -

Adverb -śastragrāhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria