Declension table of ?śastragrāhaka

Deva

MasculineSingularDualPlural
Nominativeśastragrāhakaḥ śastragrāhakau śastragrāhakāḥ
Vocativeśastragrāhaka śastragrāhakau śastragrāhakāḥ
Accusativeśastragrāhakam śastragrāhakau śastragrāhakān
Instrumentalśastragrāhakeṇa śastragrāhakābhyām śastragrāhakaiḥ śastragrāhakebhiḥ
Dativeśastragrāhakāya śastragrāhakābhyām śastragrāhakebhyaḥ
Ablativeśastragrāhakāt śastragrāhakābhyām śastragrāhakebhyaḥ
Genitiveśastragrāhakasya śastragrāhakayoḥ śastragrāhakāṇām
Locativeśastragrāhake śastragrāhakayoḥ śastragrāhakeṣu

Compound śastragrāhaka -

Adverb -śastragrāhakam -śastragrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria