Declension table of ?śastraghuṣṭakarā

Deva

FeminineSingularDualPlural
Nominativeśastraghuṣṭakarā śastraghuṣṭakare śastraghuṣṭakarāḥ
Vocativeśastraghuṣṭakare śastraghuṣṭakare śastraghuṣṭakarāḥ
Accusativeśastraghuṣṭakarām śastraghuṣṭakare śastraghuṣṭakarāḥ
Instrumentalśastraghuṣṭakarayā śastraghuṣṭakarābhyām śastraghuṣṭakarābhiḥ
Dativeśastraghuṣṭakarāyai śastraghuṣṭakarābhyām śastraghuṣṭakarābhyaḥ
Ablativeśastraghuṣṭakarāyāḥ śastraghuṣṭakarābhyām śastraghuṣṭakarābhyaḥ
Genitiveśastraghuṣṭakarāyāḥ śastraghuṣṭakarayoḥ śastraghuṣṭakarāṇām
Locativeśastraghuṣṭakarāyām śastraghuṣṭakarayoḥ śastraghuṣṭakarāsu

Adverb -śastraghuṣṭakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria