Declension table of ?śastraghuṣṭakara

Deva

NeuterSingularDualPlural
Nominativeśastraghuṣṭakaram śastraghuṣṭakare śastraghuṣṭakarāṇi
Vocativeśastraghuṣṭakara śastraghuṣṭakare śastraghuṣṭakarāṇi
Accusativeśastraghuṣṭakaram śastraghuṣṭakare śastraghuṣṭakarāṇi
Instrumentalśastraghuṣṭakareṇa śastraghuṣṭakarābhyām śastraghuṣṭakaraiḥ
Dativeśastraghuṣṭakarāya śastraghuṣṭakarābhyām śastraghuṣṭakarebhyaḥ
Ablativeśastraghuṣṭakarāt śastraghuṣṭakarābhyām śastraghuṣṭakarebhyaḥ
Genitiveśastraghuṣṭakarasya śastraghuṣṭakarayoḥ śastraghuṣṭakarāṇām
Locativeśastraghuṣṭakare śastraghuṣṭakarayoḥ śastraghuṣṭakareṣu

Compound śastraghuṣṭakara -

Adverb -śastraghuṣṭakaram -śastraghuṣṭakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria