Declension table of ?śastradhārin

Deva

NeuterSingularDualPlural
Nominativeśastradhāri śastradhāriṇī śastradhārīṇi
Vocativeśastradhārin śastradhāri śastradhāriṇī śastradhārīṇi
Accusativeśastradhāri śastradhāriṇī śastradhārīṇi
Instrumentalśastradhāriṇā śastradhāribhyām śastradhāribhiḥ
Dativeśastradhāriṇe śastradhāribhyām śastradhāribhyaḥ
Ablativeśastradhāriṇaḥ śastradhāribhyām śastradhāribhyaḥ
Genitiveśastradhāriṇaḥ śastradhāriṇoḥ śastradhāriṇām
Locativeśastradhāriṇi śastradhāriṇoḥ śastradhāriṣu

Compound śastradhāri -

Adverb -śastradhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria