Declension table of ?śastradhāraṇajīvaka

Deva

MasculineSingularDualPlural
Nominativeśastradhāraṇajīvakaḥ śastradhāraṇajīvakau śastradhāraṇajīvakāḥ
Vocativeśastradhāraṇajīvaka śastradhāraṇajīvakau śastradhāraṇajīvakāḥ
Accusativeśastradhāraṇajīvakam śastradhāraṇajīvakau śastradhāraṇajīvakān
Instrumentalśastradhāraṇajīvakena śastradhāraṇajīvakābhyām śastradhāraṇajīvakaiḥ śastradhāraṇajīvakebhiḥ
Dativeśastradhāraṇajīvakāya śastradhāraṇajīvakābhyām śastradhāraṇajīvakebhyaḥ
Ablativeśastradhāraṇajīvakāt śastradhāraṇajīvakābhyām śastradhāraṇajīvakebhyaḥ
Genitiveśastradhāraṇajīvakasya śastradhāraṇajīvakayoḥ śastradhāraṇajīvakānām
Locativeśastradhāraṇajīvake śastradhāraṇajīvakayoḥ śastradhāraṇajīvakeṣu

Compound śastradhāraṇajīvaka -

Adverb -śastradhāraṇajīvakam -śastradhāraṇajīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria