Declension table of ?śastradhāraṇa

Deva

NeuterSingularDualPlural
Nominativeśastradhāraṇam śastradhāraṇe śastradhāraṇāni
Vocativeśastradhāraṇa śastradhāraṇe śastradhāraṇāni
Accusativeśastradhāraṇam śastradhāraṇe śastradhāraṇāni
Instrumentalśastradhāraṇena śastradhāraṇābhyām śastradhāraṇaiḥ
Dativeśastradhāraṇāya śastradhāraṇābhyām śastradhāraṇebhyaḥ
Ablativeśastradhāraṇāt śastradhāraṇābhyām śastradhāraṇebhyaḥ
Genitiveśastradhāraṇasya śastradhāraṇayoḥ śastradhāraṇānām
Locativeśastradhāraṇe śastradhāraṇayoḥ śastradhāraṇeṣu

Compound śastradhāraṇa -

Adverb -śastradhāraṇam -śastradhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria