Declension table of ?śastradevatā

Deva

FeminineSingularDualPlural
Nominativeśastradevatā śastradevate śastradevatāḥ
Vocativeśastradevate śastradevate śastradevatāḥ
Accusativeśastradevatām śastradevate śastradevatāḥ
Instrumentalśastradevatayā śastradevatābhyām śastradevatābhiḥ
Dativeśastradevatāyai śastradevatābhyām śastradevatābhyaḥ
Ablativeśastradevatāyāḥ śastradevatābhyām śastradevatābhyaḥ
Genitiveśastradevatāyāḥ śastradevatayoḥ śastradevatānām
Locativeśastradevatāyām śastradevatayoḥ śastradevatāsu

Adverb -śastradevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria