Declension table of ?śastracūrṇa

Deva

NeuterSingularDualPlural
Nominativeśastracūrṇam śastracūrṇe śastracūrṇāni
Vocativeśastracūrṇa śastracūrṇe śastracūrṇāni
Accusativeśastracūrṇam śastracūrṇe śastracūrṇāni
Instrumentalśastracūrṇena śastracūrṇābhyām śastracūrṇaiḥ
Dativeśastracūrṇāya śastracūrṇābhyām śastracūrṇebhyaḥ
Ablativeśastracūrṇāt śastracūrṇābhyām śastracūrṇebhyaḥ
Genitiveśastracūrṇasya śastracūrṇayoḥ śastracūrṇānām
Locativeśastracūrṇe śastracūrṇayoḥ śastracūrṇeṣu

Compound śastracūrṇa -

Adverb -śastracūrṇam -śastracūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria