Declension table of ?śastrāyudha

Deva

NeuterSingularDualPlural
Nominativeśastrāyudham śastrāyudhe śastrāyudhāni
Vocativeśastrāyudha śastrāyudhe śastrāyudhāni
Accusativeśastrāyudham śastrāyudhe śastrāyudhāni
Instrumentalśastrāyudhena śastrāyudhābhyām śastrāyudhaiḥ
Dativeśastrāyudhāya śastrāyudhābhyām śastrāyudhebhyaḥ
Ablativeśastrāyudhāt śastrāyudhābhyām śastrāyudhebhyaḥ
Genitiveśastrāyudhasya śastrāyudhayoḥ śastrāyudhānām
Locativeśastrāyudhe śastrāyudhayoḥ śastrāyudheṣu

Compound śastrāyudha -

Adverb -śastrāyudham -śastrāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria