Declension table of ?śastrāvapāta

Deva

MasculineSingularDualPlural
Nominativeśastrāvapātaḥ śastrāvapātau śastrāvapātāḥ
Vocativeśastrāvapāta śastrāvapātau śastrāvapātāḥ
Accusativeśastrāvapātam śastrāvapātau śastrāvapātān
Instrumentalśastrāvapātena śastrāvapātābhyām śastrāvapātaiḥ śastrāvapātebhiḥ
Dativeśastrāvapātāya śastrāvapātābhyām śastrāvapātebhyaḥ
Ablativeśastrāvapātāt śastrāvapātābhyām śastrāvapātebhyaḥ
Genitiveśastrāvapātasya śastrāvapātayoḥ śastrāvapātānām
Locativeśastrāvapāte śastrāvapātayoḥ śastrāvapāteṣu

Compound śastrāvapāta -

Adverb -śastrāvapātam -śastrāvapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria