Declension table of ?śastrātiga

Deva

NeuterSingularDualPlural
Nominativeśastrātigam śastrātige śastrātigāni
Vocativeśastrātiga śastrātige śastrātigāni
Accusativeśastrātigam śastrātige śastrātigāni
Instrumentalśastrātigena śastrātigābhyām śastrātigaiḥ
Dativeśastrātigāya śastrātigābhyām śastrātigebhyaḥ
Ablativeśastrātigāt śastrātigābhyām śastrātigebhyaḥ
Genitiveśastrātigasya śastrātigayoḥ śastrātigānām
Locativeśastrātige śastrātigayoḥ śastrātigeṣu

Compound śastrātiga -

Adverb -śastrātigam -śastrātigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria