Declension table of ?śastrāntā

Deva

FeminineSingularDualPlural
Nominativeśastrāntā śastrānte śastrāntāḥ
Vocativeśastrānte śastrānte śastrāntāḥ
Accusativeśastrāntām śastrānte śastrāntāḥ
Instrumentalśastrāntayā śastrāntābhyām śastrāntābhiḥ
Dativeśastrāntāyai śastrāntābhyām śastrāntābhyaḥ
Ablativeśastrāntāyāḥ śastrāntābhyām śastrāntābhyaḥ
Genitiveśastrāntāyāḥ śastrāntayoḥ śastrāntānām
Locativeśastrāntāyām śastrāntayoḥ śastrāntāsu

Adverb -śastrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria